Original

प्रातिपीयाः शांतनवा भैमसेनाः सबाह्लिकाः ।दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः ॥ २ ॥

Segmented

प्रातिपीयाः शांतनवा भैमसेनाः स बाह्लिकाः दुर्योधन-अपराधेन कृच्छ्रम् प्राप्स्यन्ति सर्वशः

Analysis

Word Lemma Parse
प्रातिपीयाः प्रातिपीय pos=n,g=m,c=1,n=p
शांतनवा शांतनव pos=n,g=m,c=1,n=p
भैमसेनाः भैमसेन pos=n,g=m,c=1,n=p
pos=i
बाह्लिकाः बाह्लिक pos=n,g=m,c=1,n=p
दुर्योधन दुर्योधन pos=n,comp=y
अपराधेन अपराध pos=n,g=m,c=3,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
सर्वशः सर्वशस् pos=i