Original

जानीमहे देवितं सौबलस्य वेद द्यूते निकृतिं पार्वतीयः ।यतः प्राप्तः शकुनिस्तत्र यातु मायायोधी भारत पार्वतीयः ॥ १० ॥

Segmented

जानीमहे देवितम् सौबलस्य वेद द्यूते निकृतिम् पार्वतीयः यतः प्राप्तः शकुनिः तत्र यातु माया-योधी भारत पार्वतीयः

Analysis

Word Lemma Parse
जानीमहे ज्ञा pos=v,p=1,n=p,l=lat
देवितम् देवित pos=n,g=n,c=2,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
वेद विद् pos=v,p=3,n=s,l=lit
द्यूते द्यूत pos=n,g=n,c=7,n=s
निकृतिम् निकृति pos=n,g=f,c=2,n=s
पार्वतीयः पार्वतीय pos=n,g=m,c=1,n=s
यतः यतस् pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
शकुनिः शकुनि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
यातु या pos=v,p=3,n=s,l=lot
माया माया pos=n,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
पार्वतीयः पार्वतीय pos=n,g=m,c=1,n=s