Original

विदुर उवाच ।द्यूतं मूलं कलहस्यानुपाति मिथोभेदाय महते वा रणाय ।यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो दुर्योधनः सृजते वैरमुग्रम् ॥ १ ॥

Segmented

विदुर उवाच द्यूतम् मूलम् कलहस्य अनुपातिन् मिथस् भेदाय महते वा रणाय यद् आस्थितो ऽयम् धृतराष्ट्रस्य पुत्रो दुर्योधनः सृजते वैरम् उग्रम्

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
कलहस्य कलह pos=n,g=m,c=6,n=s
अनुपातिन् अनुपातिन् pos=a,g=n,c=1,n=s
मिथस् मिथस् pos=i
भेदाय भेद pos=n,g=m,c=4,n=s
महते महत् pos=a,g=m,c=4,n=s
वा वा pos=i
रणाय रण pos=n,g=m,c=4,n=s
यद् यद् pos=n,g=n,c=2,n=s
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सृजते सृज् pos=v,p=3,n=s,l=lat
वैरम् वैर pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s