Original

काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च ।क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे ॥ ९ ॥

Segmented

काकेन इमान् चित्र-बर्हान् शार्दूलान् क्रोष्टुकेन च क्रीणीष्व पाण्डवान् राजन् मा मज्जीः शोक-सागरे

Analysis

Word Lemma Parse
काकेन काक pos=n,g=m,c=3,n=s
इमान् इदम् pos=n,g=m,c=2,n=p
चित्र चित्र pos=a,comp=y
बर्हान् बर्ह pos=n,g=m,c=2,n=p
शार्दूलान् शार्दूल pos=n,g=m,c=2,n=p
क्रोष्टुकेन क्रोष्टुक pos=n,g=m,c=3,n=s
pos=i
क्रीणीष्व क्री pos=v,p=2,n=s,l=lot
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
मा मा pos=i
मज्जीः मज्ज् pos=v,p=2,n=s,l=lun_unaug
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s