Original

नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना ।एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः ॥ ७ ॥

Segmented

नियोगात् च हते तस्मिन् कृष्णेन अमित्र-घातिना एवम् ते ज्ञातयः सर्वे मोदमानाः शतम् समाः

Analysis

Word Lemma Parse
नियोगात् नियोग pos=n,g=m,c=5,n=s
pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मोदमानाः मुद् pos=va,g=m,c=1,n=p,f=part
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p