Original

विदितं ते महाराज राजस्वेवासमञ्जसम् ।अन्धका यादवा भोजाः समेताः कंसमत्यजन् ॥ ६ ॥

Segmented

विदितम् ते महा-राज राजसु एव असमञ्जसम् अन्धका यादवा भोजाः समेताः कंसम् अत्यजन्

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
राजसु राजन् pos=n,g=m,c=7,n=p
एव एव pos=i
असमञ्जसम् असमञ्जस pos=a,g=n,c=1,n=s
अन्धका अन्धक pos=n,g=m,c=1,n=p
यादवा यादव pos=n,g=m,c=1,n=p
भोजाः भोज pos=n,g=m,c=1,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part
कंसम् कंस pos=n,g=m,c=2,n=s
अत्यजन् त्यज् pos=v,p=3,n=p,l=lan