Original

सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षते ।प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः ॥ ५ ॥

Segmented

सो ऽयम् मत्तो अक्ष-देवेन मधु-वत् न परीक्षते प्रपातम् बुध्यते न एव वैरम् कृत्वा महा-रथैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
अक्ष अक्ष pos=n,comp=y
देवेन देव pos=n,g=m,c=3,n=s
मधु मधु pos=n,comp=y
वत् वत् pos=i
pos=i
परीक्षते परीक्ष् pos=v,p=3,n=s,l=lat
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p