Original

मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते ।आरुह्य तं मज्जति वा पतनं वाधिगच्छति ॥ ४ ॥

Segmented

मधु वै माध्विको लब्ध्वा प्रपातम् न अवबुध्यते आरुह्य तम् मज्जति वा पतनम् वा अधिगच्छति

Analysis

Word Lemma Parse
मधु मधु pos=n,g=n,c=2,n=s
वै वै pos=i
माध्विको माध्विक pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
प्रपातम् प्रपात pos=n,g=m,c=2,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat
आरुह्य आरुह् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
मज्जति मज्ज् pos=v,p=3,n=s,l=lat
वा वा pos=i
पतनम् पतन pos=n,g=n,c=2,n=s
वा वा pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat