Original

गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे ।दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम ॥ ३ ॥

Segmented

गृहे वसन्तम् गोमायुम् त्वम् वै मत्वा न बुध्यसे दुर्योधनस्य रूपेण शृणु काव्याम् गिरम् मम

Analysis

Word Lemma Parse
गृहे गृह pos=n,g=n,c=7,n=s
वसन्तम् वस् pos=va,g=m,c=2,n=s,f=part
गोमायुम् गोमायु pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
मत्वा मन् pos=vi
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
काव्याम् काव्य pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s