Original

यद्वै पुरा जातमात्रो रुराव गोमायुवद्विस्वरं पापचेताः ।दुर्योधनो भारतानां कुलघ्नः सोऽयं युक्तो भविता कालहेतुः ॥ २ ॥

Segmented

यद् वै पुरा जात-मात्रः रुराव गोमायु-वत् विस्वरम् पाप-चेताः दुर्योधनो भारतानाम् कुल-घ्नः सो ऽयम् युक्तो भविता काल-हेतुः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
वै वै pos=i
पुरा पुरा pos=i
जात जन् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
रुराव रु pos=v,p=3,n=s,l=lit
गोमायु गोमायु pos=n,comp=y
वत् वत् pos=i
विस्वरम् विस्वर pos=a,g=n,c=2,n=s
पाप पाप pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
भारतानाम् भारत pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
भविता भू pos=v,p=3,n=s,l=lrt
काल काल pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s