Original

समवेतान्हि कः पार्थान्प्रतियुध्येत भारत ।मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः ॥ १७ ॥

Segmented

समवेतान् हि कः पार्थान् प्रतियुध्येत भारत मरुद्भिः सहितो राजन्न् अपि साक्षात् मरुत्पति

Analysis

Word Lemma Parse
समवेतान् समवे pos=va,g=m,c=2,n=p,f=part
हि हि pos=i
कः pos=n,g=m,c=1,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
प्रतियुध्येत प्रतियुध् pos=v,p=3,n=s,l=vidhilin
भारत भारत pos=n,g=m,c=8,n=s
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अपि अपि pos=i
साक्षात् साक्षात् pos=i
मरुत्पति मरुत्पति pos=n,g=m,c=1,n=s