Original

तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभ ।मोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा ॥ १४ ॥

Segmented

तदात्व-कामः पाण्डून् त्वम् मा द्रुहो भरत-ऋषभ मोह-आत्मा तप्यसे पश्चात् पक्षि-हा पुरुषो यथा

Analysis

Word Lemma Parse
तदात्व तदात्व pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
मा मा pos=i
द्रुहो द्रुह् pos=v,p=2,n=s,l=lun_unaug
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मोह मोह pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तप्यसे तप् pos=v,p=2,n=s,l=lat
पश्चात् पश्चात् pos=i
पक्षि पक्षिन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
यथा यथा pos=i