Original

सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयंकरः ।इति स्म भाषते काव्यो जम्भत्यागे महासुरान् ॥ ११ ॥

Segmented

सर्व-ज्ञः सर्व-भाव-ज्ञः सर्व-शत्रु-भयंकरः इति स्म भाषते काव्यो जम्भ-त्यागे महा-असुरान्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भाव भाव pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
भयंकरः भयंकर pos=a,g=m,c=1,n=s
इति इति pos=i
स्म स्म pos=i
भाषते भाष् pos=v,p=3,n=s,l=lat
काव्यो काव्य pos=n,g=m,c=1,n=s
जम्भ जम्भ pos=n,comp=y
त्यागे त्याग pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p