Original

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ १० ॥

Segmented

त्यजेत् कुल-अर्थे पुरुषम् ग्रामस्य अर्थे कुलम् त्यजेत् ग्रामम् जनपदस्य अर्थे आत्म-अर्थे पृथिवीम् त्यजेत्

Analysis

Word Lemma Parse
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
कुल कुल pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
ग्रामस्य ग्राम pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
जनपदस्य जनपद pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
आत्म आत्मन् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin