Original

विदुर उवाच ।महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणु ।मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् ॥ १ ॥

Segmented

विदुर उवाच महा-राज विजानीहि यत् त्वाम् वक्ष्यामि तत् शृणु मुमूर्षोः औषधम् इव न रोचेत अपि ते श्रुतम्

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मुमूर्षोः मुमूर्षु pos=a,g=m,c=6,n=s
औषधम् औषध pos=n,g=n,c=1,n=s
इव इव pos=i
pos=i
रोचेत रुच् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
ते त्वद् pos=n,g=,c=4,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part