Original

युधिष्ठिर उवाच ।सहस्रसंख्या नागा मे मत्तास्तिष्ठन्ति सौबल ।हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ॥ ८ ॥

Segmented

युधिष्ठिर उवाच सहस्र-संख्याः नागा मे मत्ताः तिष्ठन्ति सौबल हेम-कक्षाः कृत-आपीडाः पद्मिनो हेम-मालिनः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहस्र सहस्र pos=n,comp=y
संख्याः संख्या pos=n,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
मत्ताः मद् pos=va,g=m,c=1,n=p,f=part
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
सौबल सौबल pos=n,g=m,c=8,n=s
हेम हेमन् pos=n,comp=y
कक्षाः कक्ष pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
आपीडाः आपीड pos=n,g=m,c=1,n=p
पद्मिनो पद्मिन् pos=a,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p