Original

अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः ।वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन् ।एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ ६ ॥

Segmented

अष्टौ यम् कुरर-छाया सत्-अश्वाः राष्ट्र-संमताः वहन्ति न एषाम् उच्येत पदा भूमिम् उपस्पृशन् एतद् राजन् धनम् मह्यम् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
यम् यद् pos=n,g=m,c=2,n=s
कुरर कुरर pos=n,comp=y
छाया छाया pos=n,g=m,c=1,n=p
सत् सत् pos=a,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
राष्ट्र राष्ट्र pos=n,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
वहन्ति वह् pos=v,p=3,n=p,l=lat
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
उच्येत वच् pos=v,p=3,n=s,l=vidhilin
पदा पद् pos=n,g=m,c=3,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
उपस्पृशन् उपस्पृश् pos=va,g=m,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s