Original

संह्रादनो राजरथो य इहास्मानुपावहत् ।जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः ॥ ५ ॥

Segmented

संह्रादनो राज-रथः य इह अस्मान् उपावहत् जैत्रो रथ-वरः पुण्यो मेघ-सागर-निःस्वनः

Analysis

Word Lemma Parse
संह्रादनो संह्रादन pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
इह इह pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
उपावहत् उपवह् pos=v,p=3,n=s,l=lan
जैत्रो जैत्र pos=a,g=m,c=1,n=s
रथ रथ pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
पुण्यो पुण्य pos=a,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
सागर सागर pos=n,comp=y
निःस्वनः निःस्वन pos=n,g=m,c=1,n=s