Original

युधिष्ठिर उवाच ।अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः ।सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ॥ ४ ॥

Segmented

युधिष्ठिर उवाच अयम् सहस्र-समितः वैयाघ्रः सु प्रवर्तितः सु चक्र-उपस्करः श्रीमान् किङ्किणी-जाल-मण्डितः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
सहस्र सहस्र pos=n,comp=y
समितः समित pos=a,g=m,c=1,n=s
वैयाघ्रः वैयाघ्र pos=a,g=m,c=1,n=s
सु सु pos=i
प्रवर्तितः प्रवर्तय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
चक्र चक्र pos=n,comp=y
उपस्करः उपस्कर pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
किङ्किणी किङ्किणी pos=n,comp=y
जाल जाल pos=n,comp=y
मण्डितः मण्डय् pos=va,g=m,c=1,n=s,f=part