Original

वैशंपायन उवाच ।इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् ॥ ३ ॥

Segmented

वैशंपायन उवाच इति उक्तवान् शकुनिः प्राह जितम् इति एव तम् नृपम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
शकुनिः शकुनि pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
जितम् जि pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s