Original

युधिष्ठिर उवाच ।ताम्रलोहैः परिवृता निधयो मे चतुःशताः ।पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै ।एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ २८ ॥

Segmented

युधिष्ठिर उवाच ताम्र-लोहैः परिवृता निधयो मे चतुः-शताः पञ्च-द्रौणिके एकैकः सुवर्णस्य अहतस्य वै एतद् राजन् धनम् मह्यम् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम्र ताम्र pos=n,comp=y
लोहैः लोह pos=n,g=n,c=3,n=p
परिवृता परिवृ pos=va,g=m,c=1,n=p,f=part
निधयो निधि pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
चतुः चतुर् pos=n,comp=y
शताः शत pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
द्रौणिके द्रौणिक pos=a,g=m,c=7,n=s
एकैकः एकैक pos=n,g=m,c=1,n=s
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
अहतस्य अहत pos=a,g=n,c=6,n=s
वै वै pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s