Original

षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः ।एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ २६ ॥

Segmented

षष्टिः तानि सहस्राणि सर्वे पृथुल-वक्षसः एतद् राजन् धनम् मह्यम् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
षष्टिः षष्टि pos=n,g=f,c=1,n=s
तानि तद् pos=n,g=n,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पृथुल पृथुल pos=a,comp=y
वक्षसः वक्षस् pos=n,g=m,c=1,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s