Original

एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः ।क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् ॥ २५ ॥

Segmented

एवम् वर्णस्य वर्णस्य समुच्चीय सहस्रशः क्षीरम् पिबन्तः तिष्ठन्ति भुञ्जानाः शालि-तण्डुलान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वर्णस्य वर्ण pos=n,g=m,c=6,n=s
वर्णस्य वर्ण pos=n,g=m,c=6,n=s
समुच्चीय समुच्चि pos=vi
सहस्रशः सहस्रशस् pos=i
क्षीरम् क्षीर pos=n,g=n,c=2,n=s
पिबन्तः पा pos=va,g=m,c=1,n=p,f=part
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
भुञ्जानाः भुज् pos=va,g=m,c=1,n=p,f=part
शालि शालि pos=n,comp=y
तण्डुलान् तण्डुल pos=n,g=m,c=2,n=p