Original

युधिष्ठिर उवाच ।रथानां शकटानां च हयानां चायुतानि मे ।युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः ॥ २४ ॥

Segmented

युधिष्ठिर उवाच रथानाम् शकटानाम् च हयानाम् च अयुतानि मे युक्तानाम् एव तिष्ठन्ति वाहैः उच्चावचैः वृताः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रथानाम् रथ pos=n,g=m,c=6,n=p
शकटानाम् शकट pos=n,g=n,c=6,n=p
pos=i
हयानाम् हय pos=n,g=m,c=6,n=p
pos=i
अयुतानि अयुत pos=n,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
युक्तानाम् युज् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वाहैः वाह pos=n,g=m,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=m,c=3,n=p
वृताः वृ pos=va,g=m,c=1,n=p,f=part