Original

वैशंपायन उवाच ।इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान् ।जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २१ ॥

Segmented

वैशंपायन उवाच इति एवम् उक्ते पार्थेन कृत-वैरः दुरात्मवान् जितम् इति एव शकुनिः युधिष्ठिरम् अभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
कृत कृ pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
दुरात्मवान् दुरात्मवत् pos=a,g=m,c=1,n=s
जितम् जि pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan