Original

एकैको यत्र लभते सहस्रपरमां भृतिम् ।युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् ।एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ २० ॥

Segmented

एकैको यत्र लभते सहस्र-परमाम् भृतिम् युध्यतो अ युध्यमानस्य वा अपि वेतनम् मास-कालिकम् एतद् राजन् धनम् मह्यम् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
एकैको एकैक pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
सहस्र सहस्र pos=n,comp=y
परमाम् परम pos=a,g=f,c=2,n=s
भृतिम् भृति pos=n,g=f,c=2,n=s
युध्यतो युध् pos=va,g=m,c=6,n=s,f=part
pos=i
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
अपि अपि pos=i
वेतनम् वेतन pos=n,g=n,c=1,n=s
मास मास pos=n,comp=y
कालिकम् कालिक pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s