Original

इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम् ।कोशो हिरण्यमक्षय्यं जातरूपमनेकशः ।एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ २ ॥

Segmented

इमे निष्क-सहस्रस्य कुण्डिनो भरिताः शतम् कोशो हिरण्यम् अक्षय्यम् जातरूपम् अनेकशः एतद् राजन् धनम् मह्यम् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
निष्क निष्क pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
कुण्डिनो कुण्डिन् pos=a,g=m,c=1,n=p
भरिताः भरित pos=a,g=m,c=1,n=p
शतम् शत pos=n,g=n,c=2,n=s
कोशो कोश pos=n,g=m,c=1,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
जातरूपम् जातरूप pos=n,g=n,c=1,n=s
अनेकशः अनेकशस् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s