Original

युधिष्ठिर उवाच ।रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः ।हयैर्विनीतैः संपन्ना रथिभिश्चित्रयोधिभिः ॥ १९ ॥

Segmented

युधिष्ठिर उवाच रथाः तावन्तः एव इमे हेम-भाण्डाः पताकिनः हयैः विनीतैः सम्पन्ना रथिन् चित्र-योधिन्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रथाः रथ pos=n,g=m,c=1,n=p
तावन्तः तावत् pos=a,g=m,c=1,n=p
एव एव pos=i
इमे इदम् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
भाण्डाः भाण्ड pos=n,g=m,c=1,n=p
पताकिनः पताकिन् pos=a,g=m,c=1,n=p
हयैः हय pos=n,g=m,c=3,n=p
विनीतैः विनी pos=va,g=m,c=3,n=p,f=part
सम्पन्ना सम्पद् pos=va,g=m,c=1,n=p,f=part
रथिन् रथिन् pos=n,g=m,c=3,n=p
चित्र चित्र pos=a,comp=y
योधिन् योधिन् pos=a,g=m,c=3,n=p