Original

वैशंपायन उवाच ।एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः ।जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ १८ ॥

Segmented

वैशंपायन उवाच एतत् श्रुत्वा व्यवसितो निकृतिम् समुपाश्रितः जितम् इति एव शकुनिः युधिष्ठिरम् अभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
व्यवसितो व्यवसा pos=va,g=m,c=1,n=s,f=part
निकृतिम् निकृति pos=n,g=f,c=2,n=s
समुपाश्रितः समुपाश्रि pos=va,g=m,c=1,n=s,f=part
जितम् जि pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan