Original

प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः ।पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ।एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ १७ ॥

Segmented

प्राज्ञा मेधाविनो दक्षा युवानो मृष्ट-कुण्डलाः पात्री-हस्तासः दिवारात्रम् अतिथीन् भोजयन्ति उत एतद् राजन् धनम् मह्यम् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
मेधाविनो मेधाविन् pos=a,g=m,c=1,n=p
दक्षा दक्ष pos=a,g=m,c=1,n=p
युवानो युवन् pos=n,g=m,c=1,n=p
मृष्ट मृज् pos=va,comp=y,f=part
कुण्डलाः कुण्डल pos=n,g=m,c=1,n=p
पात्री पात्री pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
भोजयन्ति भोजय् pos=v,p=3,n=p,l=lat
उत उत pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s