Original

अनुसेवां चरन्तीमाः कुशला नृत्यसामसु ।स्नातकानाममात्यानां राज्ञां च मम शासनात् ।एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ १४ ॥

Segmented

अनुसेवाम् चरन्ति इमाः कुशला नृत्य-सामसु स्नातकानाम् अमात्यानाम् राज्ञाम् च मम शासनात् एतद् राजन् धनम् मह्यम् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
अनुसेवाम् अनुसेवा pos=n,g=f,c=2,n=s
चरन्ति चर् pos=v,p=3,n=p,l=lat
इमाः इदम् pos=n,g=f,c=1,n=p
कुशला कुशल pos=a,g=f,c=1,n=p
नृत्य नृत्य pos=n,comp=y
सामसु सामन् pos=n,g=n,c=7,n=p
स्नातकानाम् स्नातक pos=n,g=m,c=6,n=p
अमात्यानाम् अमात्य pos=n,g=m,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
मम मद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s