Original

महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः ।मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः ॥ १३ ॥

Segmented

महार्ह-माल्य-आभरण सु वस्त्र चन्दन-उक्ः मणीन् हेम च बिभ्रत्यः सर्वा वै सूक्ष्म-वाससः

Analysis

Word Lemma Parse
महार्ह महार्ह pos=a,comp=y
माल्य माल्य pos=n,comp=y
आभरण आभरण pos=n,g=f,c=1,n=p
सु सु pos=i
वस्त्र वस्त्र pos=n,g=f,c=1,n=p
चन्दन चन्दन pos=n,comp=y
उक्ः उक्ष् pos=va,g=f,c=1,n=p,f=part
मणीन् मणि pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,g=n,c=2,n=s
pos=i
बिभ्रत्यः भृ pos=va,g=f,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
वै वै pos=i
सूक्ष्म सूक्ष्म pos=a,comp=y
वाससः वासस् pos=n,g=f,c=1,n=p