Original

युधिष्ठिर उवाच ।शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः ।कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः ॥ १२ ॥

Segmented

युधिष्ठिर उवाच शतम् दासी-सहस्राणि तरुण्यो मे प्रभद्रिकाः कम्बु-केयूर-धारिन् निष्क-कण्ठ्यः सु अलंकृताः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शतम् शत pos=n,g=n,c=1,n=s
दासी दासी pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तरुण्यो तरुण pos=a,g=f,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
प्रभद्रिकाः प्रभद्रक pos=a,g=f,c=1,n=p
कम्बु कम्बु pos=n,comp=y
केयूर केयूर pos=n,comp=y
धारिन् धारिन् pos=a,g=f,c=1,n=p
निष्क निष्क pos=n,comp=y
कण्ठ्यः कण्ठी pos=n,g=f,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=1,n=p,f=part