Original

वैशंपायन उवाच ।तमेवंवादिनं पार्थं प्रहसन्निव सौबलः ।जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ ११ ॥

Segmented

वैशंपायन उवाच तम् एवंवादिनम् पार्थम् प्रहसन्न् इव सौबलः जितम् इति एव शकुनिः युधिष्ठिरम् अभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
जितम् जि pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan