Original

सर्वे च पुरभेत्तारो नगमेघनिभा गजाः ।एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ १० ॥

Segmented

सर्वे च पुर-भेत्तृ नग-मेघ-निभाः गजाः एतद् राजन् धनम् मह्यम् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
पुर पुर pos=n,comp=y
भेत्तृ भेत्तृ pos=a,g=m,c=1,n=p
नग नग pos=n,comp=y
मेघ मेघ pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
गजाः गज pos=n,g=m,c=1,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s