Original

युधिष्ठिर उवाच ।मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम् ।शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः ॥ १ ॥

Segmented

युधिष्ठिर उवाच मत्तः कैतवकेन एव यत् जितः ऽस्मि दुरोदरम् शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मत्तः मद् pos=va,g=m,c=1,n=s,f=part
कैतवकेन कैतवक pos=n,g=n,c=3,n=s
एव एव pos=i
यत् यत् pos=i
जितः जि pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
दुरोदरम् दुरोदर pos=n,g=m,c=2,n=s
शकुने शकुनि pos=n,g=m,c=8,n=s
हन्त हन्त pos=i
दीव्यामो दीव् pos=v,p=1,n=p,l=lat
ग्लहमानाः ग्लह् pos=va,g=m,c=1,n=p,f=part
सहस्रशः सहस्रशस् pos=i