Original

शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे ।तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम् ॥ ९ ॥

Segmented

शक्तितो ब्राह्मणान् वन्द्याञ् शिक्षितुम् प्रयतामहे तद् वै वित्तम् मा अतिदेवीः मा जैषीः शकुने परम्

Analysis

Word Lemma Parse
शक्तितो शक्ति pos=n,g=f,c=5,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वन्द्याञ् वन्द् pos=va,g=m,c=2,n=p,f=krtya
शिक्षितुम् शिक्ष् pos=vi
प्रयतामहे प्रयत् pos=v,p=1,n=p,l=lat
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
वित्तम् वित्त pos=n,g=n,c=1,n=s
मा मा pos=i
अतिदेवीः अतिदिव् pos=v,p=2,n=s,l=lun_unaug
मा मा pos=i
जैषीः जि pos=v,p=2,n=s,l=lun_unaug
शकुने शकुनि pos=n,g=m,c=8,n=s
परम् परम् pos=i