Original

युधिष्ठिर उवाच ।एवमाहायमसितो देवलो मुनिसत्तमः ।इमानि लोकद्वाराणि यो वै संचरते सदा ॥ ६ ॥

Segmented

युधिष्ठिर उवाच एवम् आह अयम् असितो देवलो मुनि-सत्तमः इमानि लोक-द्वाराणि यो वै संचरते सदा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
आह अह् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
असितो असित pos=n,g=m,c=1,n=s
देवलो देवल pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
इमानि इदम् pos=n,g=n,c=2,n=p
लोक लोक pos=n,comp=y
द्वाराणि द्वार pos=n,g=n,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
संचरते संचर् pos=v,p=3,n=s,l=lat
सदा सदा pos=i