Original

अक्षग्लहः सोऽभिभवेत्परं नस्तेनैव कालो भवतीदमात्थ ।दीव्यामहे पार्थिव मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः ॥ ५ ॥

Segmented

अक्ष-ग्लहः सो ऽभिभवेत् परम् नस् तेन एव कालो भवति इदम् आत्थ दीव्यामहे पार्थिव मा विशङ्काम् कुरुष्व पाणम् च चिरम् च मा कृथाः

Analysis

Word Lemma Parse
अक्ष अक्ष pos=n,comp=y
ग्लहः ग्लह pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिभवेत् अभिभू pos=v,p=3,n=s,l=vidhilin
परम् परम् pos=i
नस् मद् pos=n,g=,c=6,n=p
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
कालो काल pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इदम् इदम् pos=n,g=n,c=2,n=s
आत्थ अह् pos=v,p=2,n=s,l=lit
दीव्यामहे दीव् pos=v,p=1,n=p,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
मा मा pos=i
विशङ्काम् विशङ्का pos=n,g=f,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
पाणम् पाण pos=n,g=m,c=2,n=s
pos=i
चिरम् चिर pos=n,g=n,c=2,n=s
pos=i
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug