Original

शकुनिरुवाच ।योऽन्वेति संख्यां निकृतौ विधिज्ञश्चेष्टास्वखिन्नः कितवोऽक्षजासु ।महामतिर्यश्च जानाति द्यूतं स वै सर्वं सहते प्रक्रियासु ॥ ४ ॥

Segmented

शकुनिः उवाच यो ऽन्वेति संख्याम् निकृतौ विधि-ज्ञः चेष्टासु अ खिन्नः कितवो अक्ष-ज महा-मतिः यः च जानाति द्यूतम् स वै सर्वम् सहते प्रक्रियासु

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
ऽन्वेति अन्वि pos=v,p=3,n=s,l=lat
संख्याम् संख्या pos=n,g=f,c=2,n=s
निकृतौ निकृति pos=n,g=f,c=7,n=s
विधि विधि pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
चेष्टासु चेष्टा pos=n,g=f,c=7,n=p
pos=i
खिन्नः खिद् pos=va,g=m,c=1,n=s,f=part
कितवो कितव pos=n,g=m,c=1,n=s
अक्ष अक्ष pos=n,comp=y
pos=a,g=f,c=7,n=p
महा महत् pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
सहते सह् pos=v,p=3,n=s,l=lat
प्रक्रियासु प्रक्रिया pos=n,g=f,c=7,n=p