Original

न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह ।शकुने मैव नो जैषीरमार्गेण नृशंसवत् ॥ ३ ॥

Segmented

न हि मानम् प्रशंसन्ति निकृतौ कितवस्य ह शकुने मा एव नो जैषीः अमार्गेण नृशंस-वत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मानम् मान pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
निकृतौ निकृति pos=n,g=f,c=7,n=s
कितवस्य कितव pos=n,g=m,c=6,n=s
pos=i
शकुने शकुनि pos=n,g=m,c=8,n=s
मा मा pos=i
एव एव pos=i
नो मद् pos=n,g=,c=2,n=p
जैषीः जि pos=v,p=2,n=s,l=lun_unaug
अमार्गेण अमार्ग pos=n,g=m,c=3,n=s
नृशंस नृशंस pos=a,comp=y
वत् वत् pos=i