Original

वैशंपायन उवाच ।ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् ।जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २५ ॥

Segmented

वैशंपायन उवाच ततो जग्राह शकुनिः तान् अक्षान् अक्ष-तत्त्व-विद् जितम् इति एव शकुनिः युधिष्ठिरम् अभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
शकुनिः शकुनि pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अक्षान् अक्ष pos=n,g=m,c=2,n=p
अक्ष अक्ष pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
जितम् जि pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan