Original

दुर्योधन उवाच ।सन्ति मे मणयश्चैव धनानि विविधानि च ।मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम् ॥ २४ ॥

Segmented

दुर्योधन उवाच सन्ति मे मणयः च एव धनानि विविधानि च मत्सरः च न मे ऽर्थेषु जयामि एनम् दुरोदरम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सन्ति अस् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
मणयः मणि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
धनानि धन pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
मत्सरः मत्सर pos=n,g=m,c=1,n=s
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽर्थेषु अर्थ pos=n,g=m,c=7,n=p
जयामि जि pos=v,p=1,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
दुरोदरम् दुरोदर pos=n,g=m,c=2,n=s