Original

युधिष्ठिर उवाच ।अयं बहुधनो राजन्सागरावर्तसंभवः ।मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ॥ २२ ॥

Segmented

युधिष्ठिर उवाच अयम् बहु-धनः राजन् सागर-आवर्त-सम्भवः मणिः हार-उत्तरः श्रीमान् कनक-उत्तम-भूषणः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
धनः धन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सागर सागर pos=n,comp=y
आवर्त आवर्त pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
मणिः मणि pos=n,g=m,c=1,n=s
हार हार pos=n,comp=y
उत्तरः उत्तर pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कनक कनक pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
भूषणः भूषण pos=n,g=m,c=1,n=s