Original

शुशुभे सा सभा राजन्राजभिस्तैः समागतैः ।देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ॥ २० ॥

Segmented

शुशुभे सा सभा राजन् राजभिः तैः समागतैः देवैः इव महाभागैः समवेतैः त्रिविष्टपम्

Analysis

Word Lemma Parse
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राजभिः राजन् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
समागतैः समागम् pos=va,g=m,c=3,n=p,f=part
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
महाभागैः महाभाग pos=a,g=m,c=3,n=p
समवेतैः समवे pos=va,g=m,c=3,n=p,f=part
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s