Original

युधिष्ठिर उवाच ।निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः ।न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ॥ २ ॥

Segmented

युधिष्ठिर उवाच निकृतिः देवनम् पापम् न क्षात्रो ऽत्र पराक्रमः न च नीतिः ध्रुवा राजन् किम् त्वम् द्यूतम् प्रशंससि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निकृतिः निकृति pos=n,g=f,c=1,n=s
देवनम् देवन pos=n,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
pos=i
क्षात्रो क्षात्र pos=a,g=m,c=1,n=s
ऽत्र अत्र pos=i
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
pos=i
pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
किम् किम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
प्रशंससि प्रशंस् pos=v,p=2,n=s,l=lat