Original

ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः ।सिंहासनानि भूरीणि विचित्राणि च भेजिरे ॥ १९ ॥

Segmented

ते द्वंद्वशः पृथक् च एव सिंह-ग्रीवाः महा-ओजसः सिंहासनानि भूरीणि विचित्राणि च भेजिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
द्वंद्वशः द्वंद्वशस् pos=i
पृथक् पृथक् pos=i
pos=i
एव एव pos=i
सिंह सिंह pos=n,comp=y
ग्रीवाः ग्रीवा pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
सिंहासनानि सिंहासन pos=n,g=n,c=2,n=p
भूरीणि भूरि pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
pos=i
भेजिरे भज् pos=v,p=3,n=p,l=lit