Original

भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः ।नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत ॥ १८ ॥

Segmented

भीष्मो द्रोणः कृपः च एव विदुरः च महामतिः न अतीव प्रीत-मनसः ते ऽन्ववर्तन्त भारत

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महामतिः महामति pos=a,g=m,c=1,n=s
pos=i
अतीव अतीव pos=i
प्रीत प्री pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽन्ववर्तन्त अनुवृत् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s