Original

वैशंपायन उवाच ।उपोह्यमाने द्यूते तु राजानः सर्व एव ते ।धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ॥ १७ ॥

Segmented

वैशंपायन उवाच उपोह्यमाने द्यूते तु राजानः सर्व एव ते धृतराष्ट्रम् पुरस्कृत्य विविशुः ताम् सभाम् ततः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपोह्यमाने उपवह् pos=va,g=n,c=7,n=s,f=part
द्यूते द्यूत pos=n,g=n,c=7,n=s
तु तु pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
विविशुः विश् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
ततः ततस् pos=i