Original

युधिष्ठिर उवाच ।अन्येनान्यस्य विषमं देवनं प्रतिभाति मे ।एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम् ॥ १६ ॥

Segmented

युधिष्ठिर उवाच अन्येन अन्यस्य विषमम् देवनम् प्रतिभाति मे एतद् विद्वन्न् उपादत्स्व कामम् एवम् प्रवर्तताम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्येन अन्य pos=n,g=m,c=3,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
विषमम् विषम pos=a,g=n,c=1,n=s
देवनम् देवन pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
विद्वन्न् विद्वस् pos=a,g=m,c=8,n=s
उपादत्स्व उपादा pos=v,p=2,n=s,l=lot
कामम् कामम् pos=i
एवम् एवम् pos=i
प्रवर्तताम् प्रवृत् pos=v,p=3,n=s,l=lot